🌻महाविद्यास्तोत्रम्-सप्रयोग🌻
🌻श्री गणेशाय नमः ।
🌻प्रभु श्री हनुमत् भक्त-संस्कृतम् सप्रयोग-महाविद्यास्तोत्रम् ।
🌻भाषाटीकासहितम् ।
🌻महाविद्यां प्रवक्ष्यामि महादेवेन निर्मिताम् । उत्तमां सर्वविद्यानां सर्वभूताघशङ्करीम् ॥ सङ्कल्पः –
🌻ॐ तत्सदद्याऽमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रः – अमुकशर्माऽहं मम (अथवाऽमुकयजमानस्य) गृहे उत्पन्न भूत-प्रेत-पिशाचादि-सकलदोषशमनार्थं झटित्यारोग्यताप्राप्त्यर्थं च महाविद्यास्तोत्रस्य पाठं करिष्ये । विनियोगः –
🌻ॐ अस्य श्रीमहाविद्यास्तोत्रमन्त्रस्याऽर्यमा ऋषिः, कालिका देवता, गायत्री छन्दः, श्रीसदाशिवदेवताप्रीत्यर्थे मनोवाञ्छितसिद्ध्यर्थे च जपे (पाठे) विनियोगः ।
🌻भगवान् शङ्कर द्वारा निर्मित उस महाविद्या को मैं कहता हूं, जो सब विद्याओं में श्रेष्ठ तथा सब जीवों को वश में करनेवाली हैं ।
पाठकर्ता दाहिने हाथ में पुष्प, अक्षत, जल लेकर –
🌻ॐ तत्सदद्याऽमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रः अमुकशर्माहं मम (अथवाऽमुकयजमानस्य) गृहे उत्पन्न भूत-प्रेत-पिशाचादि-सकलदोषशमनार्थं झटित्यारोग्यताप्राप्त्यर्थं च महाविद्यास्तोत्रस्य पाठं करिष्ये इति पाठ का सङ्कल्प करे ।
🌻ध्यानम् उद्यच्छीतांशु-रश्मि-द्युतिचय-सदृशीं फुल्लपद्मोपविष्टां वीणा-नागेन्द्र-शङ्खायुध-परशुधरां दोर्भिरीड्यैश्चतुर्भिः ।
मुक्ताहारांशु-नानामणियुतहृदयां सीधुपात्रं वहन्तीं वन्देऽभीज्यां भवानीं प्रहसितवदनां साधकेष्टप्रदात्रीम् ॥
पश्चात्
🌻ॐ अस्य श्रीमहाविद्यास्तोत्रमन्त्रस्य – से विनियोगः तक पढकर भूमि पर जल छोड दे ।
🌻उसके बाद उद्यच्छीतांशु से साधकेष्टप्रदात्रीं तक श्लोक पढकर महाविद्या का ध्यान कर,
🌻ॐ कुलकरीं गोत्रकरीं से आरम्भ कर, प्रेतशान्तिर्विशेषतः तक स्तोत्र का पाठ करे ।
🌞🌞🌞🌞🌞🌞🌞
🌺ॐ कुलकरीं गोत्रकरीं धनकरीं पुष्टिकरीं वृद्धिकरीं हलाकरीं सर्वशत्रुक्षयकरीं उत्साहकरीं बलवर्धिनीं सर्ववज्रकायाचितां सर्वग्रहोत्पाटिनीं पुत्र-पौत्राभिवर्द्धिनीमायुरारोग्यैश्वर्याभिवर्द्धिनीं सर्वभूतस्तम्भिनीं द्राविणीं मोहिनीं सर्वाकर्षिणीं सर्वलोकवशङ्करीं सर्वराजवश्ङ्करीं सर्वयन्त्र-मन्त्र-प्रभेदिनीमेकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं पाञ्चाहिकं साप्ताहिकमार्द्धमासिकं मासिकं चातुर्मासिकं षाण्मासिकं सांवत्सरिकं वैजयन्तिकं पैत्तिकं वातिकं श्लैष्मिकं सान्निपातिकं कुष्ठरोगजठररोगमुखरोगगण्डरोगप्रमेहरोगशुल्काविशिक्षयकरीं विस्फोटकादिविनाशनाय स्वाहा ।
🌺ॐ वेतालादिज्वर-रात्रिज्वर-दिवसज्वराग्निज्वर-प्रत्यग्निज्वर- राक्षसज्वर-पिशाचज्वर-ब्रह्मराक्षसज्वर-प्रस्वेदज्वर- विषमज्वर-त्रिपुरज्वर-मायाज्वर-आभिचारिकज्वर-वष्टिअज्वर- स्मरादिज्वर-दृष्टिज्वर-प्रोगादिविनाशनाय स्वाहा ।
🌺सर्वव्याधिविनाशनाय स्वाहा ।
🌺सर्वशत्रुविनाशनाय स्वाहा ।
🌺ॐ अक्षिशूल-कुक्षिशूल-कर्णशूल-घ्राणशूलोदरशूल-गलशूल- गण्डशूल-पादशूल-पादार्धशूल-सर्वशूलविनाशनाय स्वाहा ।
🌺ॐ सर्वशत्रुविनाशनाय स्वाहा । सर्वस्फोटक-सर्वक्लेशविनाशनाय स्वाहा ।
🌺ॐ आत्मरक्षा
ॐ परमात्मरक्षा मित्ररक्षा अग्निरक्षा प्रत्यग्निरक्षा परगतिवातोरक्षा तेषां सकलबन्धाय स्वाहा ।
🌺ॐ हरदेहिनी स्वाहा ।
🌺ॐ इन्द्रदेहिनी स्वाहा ।
🌺ॐ स्वस्य ब्रह्मदण्डं विश्रामय ।
🌺ॐ विश्रामय विष्णुदण्डम् ।
🌺ॐ ज्वर-ज्वरेश्वर-कुमारदण्डम् ।
🌺ॐ हिलि मिलि मायादण्डम् ।
🌺ॐ नित्यं नित्यं विश्रामय विश्रामय वारुणी शूलिनी गारुडी रक्षा स्वाहा । गङ्गादिपुलिने जाता पर्वते च वनान्तरे ।
रुद्रस्य हृदये जाता विद्याऽहं कामरूपिणी ॥
🌺ॐ ज्वल ज्वल देहस्य देहेन सकललोहपिङ्गिलि कटि मपुरी किलि किलि किलि महादण्ड कुमारदण्ड नृत्य नृत्य विष्णुवन्दितहंसिनी शङ्खिनी चक्रिणी गदिनी शूलिनी रक्ष रक्ष स्वाहा ।
🌺अथ बीजमन्त्राः ॐ ह्राँ स्वाहा ।
🌺ॐ ह्राँ ह्राँ स्वाहा ।
🌺ॐ ह्रीँ स्वाहा ।
🌺ॐ ह्रीँ ह्रीँ स्वाहा ।
🌺ॐ ह्रूँ स्वाहा ।
🌺ॐ ह्रूँ ह्रूँ स्वाहा ।
🌺ॐ ह्रेँ स्वाहा ।
🌺ॐ ह्रेँ ह्रेँ स्वाहा ।
🌺ॐ ह्रैँ स्वाहा ।
🌺ॐ ह्रैँ ह्रैँ स्वाहा ।
🌺ॐ ह्रोँ स्वाहा ।
🌺ॐ ह्रोँ ह्रोँ स्वाहा ।
🌺ॐ ह्रौँ स्वाहा ।
🌺ॐ ह्रौँ ह्रौँ स्वाहा ।
🌺ॐ ह्रँ स्वाहा ।
🌺ॐ ह्रँ ह्रँ स्वाहा ।
🌺ॐ ह्रः स्वाहा ।
🌺ॐ ह्रः ह्रः स्वाहा ।
🌺ॐ क्राँ स्वाहा ।
🌺ॐ क्राँ क्राँ स्वाहा ।
🌺ॐ क्रीँ स्वाहा ।
🌺ॐ क्रीँ क्रीँ स्वाहा ।
🌺ॐ क्रूँ स्वाहा ।
🌺ॐ क्रूँ क्रूँ स्वाहा ।
🌺ॐ क्रेँ स्वाहा ।
🌺ॐ क्रेँ क्रेँ स्वाहा ।
🌺ॐ क्रैँ स्वाहा ।
🌺ॐ क्रैँ क्रैँ स्वाहा ।
🌺ॐ क्रोँ स्वाहा ।
🌺ॐ क्रोँ क्रोँ स्वाहा ।
🌺ॐ क्रौँ स्वाहा ।
🌺ॐ क्रौँ क्रौँ स्वाहा ।
🌺ॐ क्रँ स्वाहा ।
🌺ॐ क्रँ क्रँ स्वाहा ।
🌺ॐ क्रः स्वाहा ।
🌺ॐ क्रः क्रः स्वाहा ।
🌺ॐ कँ स्वाहा ।
🌺ॐ कँ कँ स्वाहा ।
🌺ॐ खँ स्वाहा ।
🌺ॐ खँ खँ स्वाहा ।
🌺ॐ गँ स्वाहा ।
🌺🌺ॐ गँ गँ स्वाहा ।
🌺ॐ घँ स्वाहा ।
🌺ॐ घँ घँ स्वाहा ।
🌺ॐ ङँ स्वाहा ।
🌺ॐ ङँ ङँ स्वाहा ।
🌺ॐ चँ स्वाहा ।
🌺ॐ चँ चँ स्वाहा ।
🌺ॐ छँ स्वाहा ।
🌺ॐ छँ छँ स्वाहा ।
🌺ॐ जँ स्वाहा ।
🌺ॐ जँ जँ स्वाहा ।
🌺ॐ झँ स्वाहा ।
🌺ॐ झँ झँ स्वाहा ।
🌺ॐ ञँ स्वाहा ।
🌺ॐ ञँ ञँ स्वाहा ।
🌺ॐ टँ स्वाहा ।
🌺ॐ टँ टँ स्वाहा ।
🌺ॐ ठँ स्वाहा ।
🌺ॐ ठँ ठँ स्वाहा ।
🌺ॐ डँ स्वाहा ।
🌺ॐ डँ डँ स्वाहा ।
🌺ॐ ढँ स्वाहा ।
🌺ॐ ढँ ढँ स्वाहा ।
🌺ॐ णँ स्वाहा ।
🌺ॐ णँ णँ स्वाहा ।
🌺ॐ तँ स्वाहा ।
🌺ॐ तँ तँ स्वाहा ।
🌺ॐ थँ स्वाहा ।
🌺ॐ थँ थँ स्वाहा ।
🌺ॐ दँ स्वाहा ।
🌺ॐ दँ दँ स्वाहा ।
🌺ॐ धँ स्वाहा ।
🌺ॐ धँ धँ स्वाहा ।
🌺ॐ नँ स्वाहा ।
🌺ॐ नँ नँ स्वाहा ।
🌺ॐ पँ स्वाहा ।
🌺ॐ पँ पँ स्वाहा ।
🌺ॐ फँ स्वाहा ।
🌺ॐ फँ फँ स्वाहा ।
🌺ॐ बँ स्वाहा ।
🌺ॐ बँ बँ स्वाहा ।
🌺ॐ भँ स्वाहा ।
🌺ॐ भँ भँ स्वाहा ।
🌺ॐ मँ स्वाहा ।
🌺ॐ मँ मँ स्वाहा ।
🌺ॐ यँ स्वाहा ।
🌺ॐ यँ यँ स्वाहा ।
🌺ॐ रँ स्वाहा ।
🌺ॐ रँ रँ स्वाहा ।
🌺ॐ लँ स्वाहा ।
🌺ॐ लँ लँ स्वाहा ।
🌺ॐ वँ स्वाहा ।
🌺ॐ वँ वँ स्वाहा ।
🌺ॐ शँ स्वाहा ।
🌺ॐ शँ शँ स्वाहा ।
🌺ॐ षँ स्वाहा ।
🌺ॐ षँ षँ स्वाहा ।
🌺ॐ सँ स्वाहा ।
🌺ॐ सँ सँ स्वाहा ।
🌺ॐ हँ स्वाहा ।
🌺ॐ हँ हँ स्वाहा ।
🌺ॐ क्षँ स्वाहा । ॐ क्षँ क्षँ स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ लेषाय स्वाहा ।
🌺ॐ गणेश्वराय स्वाहा ।
🌺ॐ दुर्गे महाशक्तिक-भूत-प्रेत-पिशाच-राक्षस-ब्रह्मराक्षस- सर्ववेताल-वृश्चिकादिभयविनाशनाय स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ ब्रं ब्रह्मणे स्वाहा ।
🌺ॐ विं विष्णवे स्वाहा ।
🌺ॐ शिं शिवाय स्वाहा ।
🌺ॐ सूं सूर्याय स्वाहा ।
🌺ॐ सों सोमाय स्वाहा ।
🌺ॐ विं विष्णवे स्वाहा ।
🌺ॐ शिं शिवाय स्वाहा ।
🌺ॐ सूं सूर्याय स्वाहा ।
🌺ॐ सों सोमाय स्वाहा ।
🌺ॐ मं मङ्गलाय स्वाहा ।
🌺ॐ बुं बुधाय स्वाहा ।
🌺ॐ बृं बृहस्पतये स्वाहा ।
🌺ॐ शुं शुक्राय स्वाहा ।
🌺ॐ शं शनैश्चराय स्वाहा ।
🌺ॐ रां राहवे स्वाहा ।
🌺ॐ कें केतवे स्वाहा ।
🌺ॐ महाशान्तिक-भूत प्रेत-पिशाच-राक्षस- ब्रह्मराक्षस-वेताल-वृश्चिकभयविनाशनाय स्वाहा । ॐ सिंह-शार्दूल-गजेन्द्र-ग्राह-व्याघ्रादिमृगान् बध्नामि स्वाहा ।
🌺ॐ शस्त्रं बध्नामि स्वाहा ।
🌺ॐ अस्त्रं बध्नामि स्वाहा । ॐ आशां बध्नामि स्वाहा ।
🌺ॐ सर्वं बध्नामि स्वाहा ।
🌺ॐ सर्वजन्तून् बध्नामि स्वाहा ।
🌺ॐ बन्ध बन्ध मोचनं कुरु कुरु स्वाहा । दिग्बन्धनम्
🌺ॐ नमो भगवते रुद्राय महेन्द्रदिशायामैरावतारूढं हेमवर्णं वज्रहस्तं परिवारसहितं इन्द्रदेवताधिपतिमैन्द्रमण्डलं बध्नामि स्वाहा ।
🌺ॐ ऐन्द्रमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ भैरवाय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै स्वाहा ।
🌺ॐ नमो भगवते रुद्राय अग्निदिशायां मार्जारारूढं शक्तिहस्तं परिवारसहितं दिग्देवताधिपतिमग्निमण्डलं बध्नामि स्वाहा ।
🌺ॐ अग्निमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ नमो भैरवाय स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै नमः स्वाहा ।
🌺ॐ नमो भगवते रुद्राय दक्षिणदिशायां महिषारूढं कृष्णवर्णं दण्डहस्तं परिवारसहितं दिग्देवताधिपतिं यममण्डलं बध्नामि स्वाहा ।
🌺ॐ यममण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ नमो भैरवाय स्वाहा ।
🌺ॐ नमो भगवते रूद्राय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै नमः स्वाहा ।
🌺ॐ नैरृत्यदिशायां प्रेतारूढं खड्गहस्तं परिवारसहितं दिग्देवताधिपतिं नैरृत्यमण्डलं बध्नामि स्वाहा ।
🌺ॐ नैरृत्यमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ।
🌺ॐ क्रां क्रीं क्रूं क्रैं क्रौं क्रः स्वाहा ।
🌺ॐ पश्चिमदिशायां मकरारूढं पाशहस्तं परिवारसहितं दिग्देवताधिपतिं वरुणमण्डलं बध्नामि स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ भैरवाय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै नमः स्वाहा ।
🌺ॐ वरुणमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ वायव्यदिशायां मृगारूढं धनुर्हस्तं परिवारसहितं दिग्देवताधिपतिं वायव्यमण्डलं बध्नामि स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ भैरवाय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै नमः स्वाहा ।
🌺ॐ वायव्यमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ उत्तरदिशायां यक्षारुढं मदाहस्तं परिवारसहितं दिग्देवताधिपतिं कुबेरमण्डलं बध्नामि स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ भैरवाय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै नमः स्वाहा ।
🌺ॐ कुबेरमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा ।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ अग्निदिशायां कूर्मारूढं लोष्ठभागं परिखहस्तांतरण स्वपरिवारसहितं दिग्देवतधिपतिं पातालमण्डलं बध्नामि स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ भैरवाय स्वाहा ।
🌺ॐ गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै नमः स्वाहा ।
🌺ॐ पातालमण्डलं बन्ध बन्ध रक्ष रक्ष माचल माचल माक्रम्य माक्रम्य स्वाहा।
🌺ॐ ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः स्वाहा ।
🌺ॐ क्राँ क्रीँ क्रूँ क्रैँ क्रौँ क्रः स्वाहा ।
🌺ॐ दुर्गे महाशान्तिक-भूत-प्रेत-पिशाच-राक्षस- ब्रह्मराक्षस-वेताल-वृश्चिकादिभयविनाशनाय स्वाहा ।
🌺ॐ पूर्वदिशायां व्रजको नाम राक्षसस्तस्य व्रजकस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहाअ ।
🌺ॐ अस्त्राय फट् स्वाहाअ ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ अग्निदिशायामग्निज्वालो नाम राक्षसस्तस्याग्निज्वालस्या- ष्टादशकोटिसहस्रस्य पिशाचस्य दिशां वध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ दक्षिणदिशायामेकपिङ्गलिको नाम राक्षसस्तस्यैकपिङ्गलिकस्याष्टा- दशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ नैरृत्यदिशायां मरीचिको नाम राक्षसस्तस्य मरीचिकस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ पश्चिमदिशायां मकरो नाम राक्षसस्तस्य मकरस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ वायव्यदिशायां तक्षको नाम राक्षसस्तस्य तक्षकस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ उत्तरदिशायां महाभीमो नाम राक्षसस्तस्य भीमस्याष्टादसकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा ।
🌺ॐ ईशानदिशायां भैरवो नाम राक्षसस्तस्या- ष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रुद्राय स्वाहा । ।
🌺ॐ अधः दिशायां पातालनिवासिनो नाम राक्षसस्तस्या- ष्टादशकोटिसहस्रस्य तस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ ब्रह्मदिशायां ब्रह्मरूपो नाम राक्षसस्तस्य ब्रह्मरूपस्याष्टादशकोटिसहस्रस्य पिशाचस्य दिशां बध्नामि स्वाहा ।
🌺ॐ अस्त्राय फट् स्वाहा ।
🌺ॐ नमो भगवते रूद्राय स्वाहा ।
🌺ॐ नमो भगवते भैरवाय स्वाहा ।
🌺ॐ नमो गणेश्वराय स्वाहा ।
🌺ॐ नमो दुर्गायै स्वाहा ।
🌺ॐ नमो महाशान्तिक-भूत-प्रेत-पिशाच-राक्षस-ब्रह्मराक्षस- वेताल-वृश्चिकभयविनाशनाय स्वाहा ।
🌺ॐ शिखायां मे क्लीं ब्रह्माणी रक्षतु ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺ॐ शिरो मे रक्षतु माहेश्वरी ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺ॐ भुजौ रक्षतु सर्वाणी ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺ॐ उदरे रक्षतु रुद्राणी ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺ॐ जङ्घे रक्षतु नारसिंही ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺ॐ पादौ रक्षतु महालक्ष्मी ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺ॐ सर्वाङ्गे रक्षतु सुन्दरी ।
🌺ॐ ह्रां ह्रीं व्रीं व्लीं क्षौं हुं फट् स्वाहा ।
🌺परिणामे महाविद्या महादेवस्य सन्निधौ ।
एकविंशतिवारं च पठित्वा सिद्धिमाप्नुयात् ॥ १॥
स्त्रियो वा पुरुषो वापि पापं भस्म समाचरेत् । दुष्टानां मारणं चैव सर्वग्रहनिवारणम् । सर्वकार्येषु सिद्धिः स्यात् प्रेतशान्तिर्विशेषतः ॥ २॥
इति श्रिभैरवीतन्त्रे शिवप्रोक्ता महाविद्या समाप्ता ।
अथाऽस्य स्तोत्रस्योत्कीलनमन्त्रः – ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ अष्टोत्तरशतमभिमन्त्र्य जलं पाययेत् अथवा कुशैर्मार्जयेत् ।
इति सप्रयोगमहाविद्यास्तोत्रं समाप्तम् ।
🌺🌺🌺🌺🌺🌺🌺🌺🌺
महादेव के समीप में इस महाविद्यास्तोत्र के इक्कीस बार पाठ करने से सिद्धि प्राप्त होती है ॥ १॥
🌺 चाहे वह स्त्री हो या पुरुष उसके सभी पाप नष्ट हो जाते हैं । दुष्टों का मारण तथा सब ग्रहों की शान्ति भी होती है । और सभी कार्यों में सिद्धि प्राप्त होती है । विशेष करके प्रेतबाधा की शान्ति निश्चित रूप से होती है ॥ २॥
🌺इस प्रकार श्रीभैरवी तन्त्र में भगवान शङ्कर से कही गयी महाविद्या समाप्त हुई । इस स्तोत्र का उत्कीलन मन्त्र है – ॐ उग्रं वीरं से – नमाम्यहम् तक ।
इस मन्त्र से एकसौ आठ बार जल को अभिमन्त्रित कर पिलाना चाहिये अथवा कुश से मार्जन करे ।
🌻🌻🌻🌺🌻🌻🌻

Leave a comment